B 27 12(3)

Manuscript culture infobox

Filmed in: B 27/12(3)
Title: unknown
Dimensions: 23.0 x 5.0 cm x 12 folios
Material: palm-leaf
Condition: incomplete
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 7/7
Remarks:


Reel No. B 27/12 (3)

Inventory No. NEW

Title unknown

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 23.0 x 5.0 cm

Binding Hole(s) 1 in the centre left

Folios 12

Lines per Folio 5–6

Foliation figures on the verso; in the middle left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 7/7

Manuscript Features

Excerpts

«Beginning»

|| oṁ siddhi(!) ||

prayāgaṃ madhyadeśe tu varuṇādvāram āsṛtāṃ,

kollāpuraṃ tu kaṃ‥mā cullī caivāṭṭahāsakaṃ |

jaghaṃtī dhīṣaṇī jñeyā carivaṃ kaṃḍanī smṛtāṃ

sūrpam ekāṃmrakaṃ proktaṃ devi koṭṭaṃ gharaṭṭakaṃ |

varddhamānīm upālaṃbhiṃ ukhalaṃ dehaliṃ tathā |

cullī sūrppagharaṭṭaṃ ca varddhamānāditaḥ kramāt |

pādenaitān na saṃspṛsyad(!) ya⌠⌠dī⌡⌡cchec chreyam ātmanaḥ || (fol. 52v2–5)

«End»

śivāntaraṃ brahmabilaṃ śivasiddhisumaṅgalaṃ |

saubhāgyaṃ kāntihṛṣṭa(ñca) puṣṭikarābhidhāyinaḥ |

mahāmṛdaṃ mahā(māda) vaktuṃ guhyodbhave tathā |

tārādhipaṃ jalanidhiṃ (utthaitaṃ) niṣi(!)bhūṣaṇaṃ |

prajādharaṃ yajñamukhaṃ candrajaṃ dhāraṇāntikaṃ |

(sādviradhaṃ ca tṛhyachajaṃ) tathā tava mukhaṃ (puha) |

payasādhipaṃ jāvirajaṃ pṛthodara(!) vibudhyate |

thakāraṃ kūṭabījeti medhā māyā ca kathyate |

niśṛ (fol. 63v3–6)


«Colophon»

Microfilm Details

Reel No. B 27/12(3)

Date of Filming 02-10-1970

Exposures 44

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK/DS

Date 06-02-2014

Bibliography